网站大量收购独家精品文档,联系QQ:2885784924

梵文金光明经金光明经5.docxVIP

  1. 1、本文档共4页,可阅读全部内容。
  2. 2、原创力文档(book118)网站文档一经付费(服务费),不意味着购买了该文档的版权,仅供个人/单位学习、研究之用,不得用于商业用途,未经授权,严禁复制、发行、汇编、翻译或者网络传播等,侵权必究。
  3. 3、本站所有内容均由合作方或网友上传,本站不对文档的完整性、权威性及其观点立场正确性做任何保证或承诺!文档内容仅供研究参考,付费前请自行鉴别。如您付费,意味着您自己接受本站规则且自行承担风险,本站不退款、不进行额外附加服务;查看《如何避免下载的几个坑》。如果您已付费下载过本站文档,您可以点击 这里二次下载
  4. 4、如文档侵犯商业秘密、侵犯著作权、侵犯人身权等,请点击“版权申诉”(推荐),也可以打举报电话:400-050-0827(电话支持时间:9:00-18:30)。
  5. 5、该文档为VIP文档,如果想要下载,成为VIP会员后,下载免费。
  6. 6、成为VIP后,下载本文档将扣除1次下载权益。下载后,不支持退款、换文档。如有疑问请联系我们
  7. 7、成为VIP后,您将拥有八大权益,权益包括:VIP文档下载权益、阅读免打扰、文档格式转换、高级专利检索、专属身份标志、高级客服、多端互通、版权登记。
  8. 8、VIP文档为合作方或网友上传,每下载1次, 网站将根据用户上传文档的质量评分、类型等,对文档贡献者给予高额补贴、流量扶持。如果你也想贡献VIP文档。上传文档
查看更多
|| kamalākarasarvatathāgatastavaparivarta? || atha khalu bhagavā?stā? bodhisattvasamuccayā? kuladevatāmetadavocat | tena khalu puna? kuladevate kālena tena samayena rājā suvar?abhujendro nāmāsīt | etena kamalākare?a sarvatathāgatastavenātītānāgatapratyutpannān buddhān bhagavatobhyastāvīt || ye jina pūrvaka ye ca bhavanti ye ca dhriyanti da?odi?i loke | te?a jināna karomi pra?āma? ta? jinasa?ghamaha? pra?ayi?ye || 1 || ?āntapra?āntavi?uddhamunīndra? suvar?avar?aprabhāsitagātram | sarvasurāsurasusvarabuddha? brahmarute svaragarjitagho?am || 2 || ?a?padamaulamahīruhake?a? nīlasuku?citakā?anikā?am | ?a?khatu?ārasupā??aladanta? hemavirājitabhāsitanābham || 3 || nīlavi?ālavi?uddhasunetra? nīlamivitpalapracyutibhāsam | padmasuvar?avi?ālasujihva? padmaprabhāsitapadmamukhābham || 4 || ?a?kham??ālanibhāmukhator?a? dak?i?avartitaverulivar?am | sūk?mani?ākarak?ī?a?a?īva gātra munermramarājvalanābham || 5 || kā?canako?i suvar?am?dura? nāsamukhonnata pīvaraghrā?am | agradharāgravi?i??asunāsa? m?duka sarvajinā??a satatam || 6 || ekasame cittaromamukhāgra? vālasuromapradak?i?avartam | nīlanibhā jvalaku??alajāta? nīlavirājitamaulisugrīvam || 7 || jātasamānaprabhāsitagātra? pūjitasarvi de?odi?i loke | du?khamanantapra?āntatriloke sarvasukhena ca tarpitasattvam || 8 || narakagāti?vatha tiryaggatī?u pretasurāsuramanu?yagatī?u | te?u ca sarvasukhārpitasattva? sarvapra?ānta apāyagatī?u || 9 || var?asuvar?akanākanibhāsa? kā?canataptaprabhāsitagātram | saumya?a?ā?kasuvimalavakra? vikāsitarājitasuvimalavadanam || 10 || taru?atanūruhakomalagātra? si?hamivākramavikramanāgam | lambitahasta pralambitabāhu? mārutaprerita?ālalateva || 11 || vyomaprabhājvalamu?citara?mi? sūryasahasramiva pratapantam | nirmalagātravarebhi munīndra? sarvaprabhāsita k?etramanantam || 12 || candrani?ākarabhāskarajāla? k?etramanantasahasra?ate?u | tepi ca ni??hita sarvamabhū?i buddhaprabhāsavirocanatāyai || 13 || buddhadivākaralokapradipa? buddhadivākara?atasahasram | k?etramanantasahasra?ate?u pa?yatu sattva tathāgata

文档评论(0)

188****7663 + 关注
实名认证
文档贡献者

该用户很懒,什么也没介绍

1亿VIP精品文档

相关文档